STOTRA KAVACHA (SHIELD OF PRAYERS)
[Stutis / Kavachaas, Ashtottaraas and Sahasranaamaas from
the Series of Essence of Puranas]

Shri Vishnu Sahasra Naama Stotra

Asya Shri Vishnornaama Sahasra Stotrasya Shri Maha Deva Rishih, Anushthup Chhandahah, Paramaatma Devata, Hreem Beejam, Shrih Shaktih, Kleem Keelakam, Chaturvarga Dharmaarthaartha Kaama Mokshaarthey Japee Viniyogah/
Om Vaasudevaaya Vidmahey, Mahha Hamsaaya dhimahi, Tanno Vishnuh Prachodayat/
Anganyaasa Karanyaasa Vidhi purva yada pathet, Tatphalam Kotigunanti bhavatyeva na samshayah/
ANGANYASA: Shri Vaasudeva Param Bhrahmeyti Hridayam Mula Praritiriti Shirah/ Mahaa Varaah iti Shikha/ Suryavamshadwaja iti Kavacham/ Brahmaadi kaamya lalitya Jagadaashcharya shaishava iti netram/ Paarthaartha khanditaasesha ityastram Namo Naraayanayeti nyasam Sarvatra kaarayet/
Om Namo Naraayanaaya Purushaaya Mahaatmaney, Vishuddha Sattvaaya Mahaa Hamsaaya Dhimahi, tanno Devah parachodayaat/
Kleem Krishnaaya vidmahey, Heem Raamaaya Dhimahey tanno Devah prachodayaat/
Sham Narasimhaaya vidmahey, Shri Kanthaaya dhimahey, tanno Vishunuh prachodayaat/
Om Vaasu Devaaya vidmahey, Devaki sutaaya dhimahey, tannah Krishnah prachodayaat/
Om hraam, hreem, hruum, hrauim, hroaum, hrah, kleem Krishnaaya Govindaaya, Gopeejana vallabhaya namah swaha/
Iti Mantra samucchaarya yajed vaa Vishnumakhayam, Shrinivaasah Jagannadhah tatah stotram pattheth sudheeh/

Om Vaasudevah param Brahma Paramaatma Paraatparah/
Paramdhaaa Paramjyotih Param Tatwam Param Padam / Param Shivah Paro dheyah Param Jnaanam Para Gatih/ Paramaarthah Parasshreshtha Paraanandah Parodayah, Parovyaktatparam Vyoma Paramaarthih Pareshwarah/ Niraamayo Nirvikaaro Nirvikalpo Nirlepo Nirvaghnah/ Nirguno Nishkalankonantobhyayochintyochalochintyah, Ateendriyomitotparo Nityoneehovyayokshayah/ Sarvajnah Sarvagah Sarvah Sarvadah Sarva bhaavanah, Sarvashaastaa Sarva saakshee Pujyah Sarvasya Sarvadruk/ Sarva Shaktih Sarva saarah Sarvaatmaa Sarvato mukhah, Sarva Vaasah Sarva Rupah Sarvaadih Sarvadukhahaa/ Sarvaarthah Sarvatobhadrah Sarva kaarana kaaranam, Sarvatishiyatah Sarvaadhyakshah Sarveshvareshvarah/ Shadvamshako Maha Vishnurmahaaguhyo Mahaa Vibhuh, Nityodito Nitya yukto Nityaanandah Sanaatanah/ Mayaapatihryogapatih Kaivalyrapatatmabhuh, Janma mrityu jaraateetah Kaalaateeto Bhavaatigah! Purnah Satyah Shuddha Buddha swarupo Nityachinmayah, Yogapriya Yoga gamyo bhava bandhaikamochakah/ Purana Purushah Prataykchaitanyah Purushottamah, Vedanta Vedyo Durjayastaapatra vivarjitah/ Brahmavidyaashrayonaghah Swaprakaashah Swayam Prabhuh, Saropaaya Udaaseenah Pravavah Sarvatah Samah/ Sarvaanavadyo Dushpraayah –stureeyahstamasah parah, Kutasthah Sarvasamshilashto Vaangamnogocharaatigah/ Samkarshanah Sarvaharah Kaalah Sarva bhayankarah, Annulyanghayah Chitragatih MahaaRudrah Duraasadah/ Mulaprakritraanandaha Pradyumno Vishwamohanah, Mahaamaayo Vishwa beejam Parashaktih Sukhouakabhuh/  Sarvakaamyoantaleelah Sarvabhuta vashankarah, Aniruddhah Sarvajeevo Hrisheekesho Manh Patih/ Nirupaadhiprio Hamsoksharah Sarvaniyojakah, Brahma praaneshwarah sarvabhutabhrit Dehanayakah/ Kshetrajnah Prakritiswami Purusho Viswasutradhruk, Antaryaami Tridhaamantahsaakshi Nirguna Eswarah/ Yogigamyah Padmanaabhah Seshashaayee Shriyah Patih, Shri Shivopasya paaaambojo Nityashreeh Shriniketanah/ Nitya vakshasthala Shrih Shrinidhih Shrihoro Harih, Vashyashih Nischala Shrido Vishnuh Ksheeraabhi mandirah/ Kaustubhodbhaasitoraksah Maadhavo Jagadaatihaa, Shrivatsa vakshaa Nisseeemakalyanaguna bhaajanam/ Peetaambaro Jagannatho Jagatraataa Jagatpitaa, Jagatbandhurjagatsrashtaa Jagaddhvaata Jagannidhih/ Jagadekasphuradveeryo Naamhavaadi Jaganmayah Sarvasiddhaarthah Sarvaranjitah/ Sarvameghodyamo Brahma Rudraadyatkrushta chetanah, Shambhoh Pitaamaho Brahmapitaa Sharaadyadheeswarah/Sarva Devapriyah Sarvadeva murtiranuttamah, Sarva Devaika sharanam Sarvadevaika devata/ Yajnabhrugyagna phalado Yagnesho Yagna bhaavanah, Yagnatraataa Yagnapumaan Vanamaali Dwijapriyah/ Dwijaikamaanado Viprakula Devosuraantakah, Sarvadushtaantakruh Sarva sajjanaanda paalakah/ Saptalokaika jatharah Saptalokaika mandanah, Srishtisthityanta krut Chakri Sharangadhanvaa Gadaadharah/ Shankhabhrunnandaki Padma paani garuda vaahanah, Anirdeshyavapuh Sarava Pujya Triloka paavanah/ Anantakirtih Nisseema Pourushah Saramangalah, Suryakoti prateekaasho Yaakoti duraasadah/ Kandarpakoti laavanyo Durgakotyarimardanah, Samudrakoti gambheerah Tirthakoti samaahvayah/ Brahmakoti jagatsrashta Vaayukoti maaha balah, Koteendindu jagadaanandi Shambhukoti Maheshwarah/ Kuberakoti Lakshmivaan Shakrakoti vilaasavaan, Himatkoti nishkampaha Koti Brahmaanda Vigrahah/ Kotyashwamegha paapaghnah Yagna koti samaarchanah, Sudhhakoti Swasthya hetuh Kamadhuhkoti kaamadah/ Brahmavidyakoti rupah Shipivishtah Shuchishravaah, Vishyambharah Teerthapaadah Punyashravana keertanah/ Adi Devo Jagajjaitro Mukundah Kaalanemiha, Vaikunthonanta maahaatmyo Maha yogeswa –rotsavah/ Nitya trupto Lasadbhaavo Nisshankho Narakaantakah, Deenaanaathaika sharanam Vishvaika Vyasanaapahah/ Jagat kripaakshamah Nityam Kripaluhu Sajjanaashrayah, Yogeswarah Sadodeeranah Vridhi Kshaya vivarjitah/ Adhikshajo Vishwaretaah Prajaapati shataadhipah, Shakra Brahmaarchita padah Shambhu Brahmordhva dhaamagah/  Surya Somekshanh Vishwa bhokta Sarvasya paaragah, Jagatsetuh Dharmasetudharah Vishwa dhurandharah/Nirmamokhila lokeshah NissangahAdbhuta Bhogavaan Vashya maayah Vasya Viswaha Vishvaksenah Surottamah/ Sarva Shreyapatih Divya Anarghya Bhushana Bhushitah, Sarva Lakshana Lakshanah Sarva daityendra darpaha/ Samasta Deva Sarvaswam Sarva Daivata nayakah, Samasta Deva Kavacham Sarva Deva Shiromanih/ Samasta Devata Durgah Prapannashani panjarah, Samastabhayahannama Bhagavan Vishtarashravaah/ Vibhuh Sarvahitodarkah Hataarih Swargatipradah, Sarva Daivata jeevesho Brahmanaadi niyojakah/ Brahma Shambhu Paraardhaayuhu Brahmajyeshthah Sishuswaraat, Virat  Bhakti paraadheenah Stutyah Stotraartha saadhakah/ Paraartha kartaa Krutyajnah Krutya sadonjhitah, Sadaanandah Sadaabhadrah Sadaa Shantah Sadaa Shaivah/ Sada Priyah Sadaa Tushtah Sadaa Pushtaha Sadaarchitah, Sadaa Putah Paananaagnayah Veda gruhnnah Vrishaakapih/ Sahara naama Triyugah Chaturmurtih Chatur Bhujah, Bhuta Bhavya Bhavannathah Maha Purusha Purvajah/ Naaraayano manjukeshah Sarvayoga vinihssrutah Veda Saarah Yajna saarah Saama saarah Taponidhih/ Sandhya sreshthah Puraanarshih Nishthaa Shanti Paraayanam, Shivah Trishulavidhvansi Shri Kanthaika Varapradah/ Narah Krishnah Harih Dharmanandanah Dharmajeevanah Adi Kartaa Sarva Satyah Sarva Streeratna darpaha/ Trikaala jita Kandarpah Urvashisruk Muniswarah Adyah Kavih Hayagrivah Sarva Vaageswareswarah/ Sarva Deva mayo Brahma Guruh Vaageeswaripatih, Ananta Vidya Prabhavah Mulaavidya vinaashakah/  Saarvajnadah Namajjadya naashakah Madhu -sudanah, Aneka mantra kotishah Shabda Brahmaika paaragah/ Adi Vidwan Veda Karta Vedaatma Shruti Saagarah, Brahmaartha Vedaapaharanah Sarva Vignaana Janmabhuh/ Vidyaaraajah Jnaana murthih Jnaana Sindhuh, Akhanda dheeh, Matsya Devah Maha Shringah Jagajjeevahinna dhruk/ Leelaa vyaptha akhilambhodhih Rigvedaadi pravartakah, Adi Kurmah Ahilaadhaarah Trineekruta jagadbharah/ Amareekrita Devoughah  Peeyushotpati kaaranam, Atmaadhaarah Dharaadhaarah Yagnaangah Dharani dharah/ Hiranyakshaharah Prithivipatih Shraaddhadi kalpakah, Samasta Pitru bheetighnah Samasta Pitru Jeevanam/ Havyakavyaika bhuk Havya kavaika phala daayakah, Romaantarleena jaladhih Kshobhitaasesha Saagarah/ Mahaa Varaah Yagnaghna dhwasakah Yaagnikaashrayah, Shri Nrisimhah Divya Simhah Sarvaanishthaartha duhkhaha/ Eka Virah Adbhutabalah Yantra mantraika bhanjanah,Brahmaadi dusshah jyotih Yugaantaagnyati bhishanah/ Koti vajradhinakhah Jagadyuprekshya murtidhruk, Matruchakra pramadhanah Maha Matru Ganeshwarah/ Achintyamogha Viryadhyah Samastaasuradhasmarah, Hiranyakashipuchhedi Kaalah Sankarshanipatih/ Kritantavahanah Sadyah Samasta bhayanaashanah, Sarva Vighnaatakah Sarva Siddhidaha Sarva purakah/ Samasta paataka dhwamsi Siddhi Mantradhikaahvyah, Bhairaveshah Haartighnah Kaalakoti duraasadah/  Daitya –garbhastraavinama Sphutidad Brahmaanda garjitah, Smrutamaatraakhila traataa Adbhuta rupah Maha Harih/ Brahmacharyashirah pindi Dikpaalah Ardhhanga Bhushanah, Dwadashaarka shirodaamaa Rudrasirshaika nupurah/ Yoginigrasta girijaatraata Bhairavatarjakah Virachakreswarah Atyugrah Yamaarih Kaalasamvarah/ Krodheswarah Rudra chandiparivaraadi dushtabhuk, Sarvaakshobhyah Mrityu Mrityuh Kaala Mrityu nivartakah/ Asaadhya sarva rogahnah sarvadurgahasoumyakrit, Ganeshakoti darpaghnah Dussaha seshagotraha/ Deva Danava durdarshah Jagadbhayadabhishakah, Samasta durgatitraataa Jagadbhakshak bhakshakah/ Ugreshah Ambaramaarjarah KaalaMushaka Bhakshakah, Anantaayudha dordandi Nrisimhah Veerabhadrajit/ Yogini chakra guhyo shah Shakraaripu maamsa bhuk, Rudro Naraayano Mesharupashankara vaahanah/ Mesharupa Shivatraata Dushta Shakti sahasrabhuk, Tulasivallabho Veero Vaamaa charaakhileshtadah/  Maha Shivah Shivaarudhah Bhairavaika kappala dhruk, Jjillichakreshwarah Shakra divya mohanah rupadah/ Gauri sowbhaagyado Mayanidhih Mayabhayaapahah, Brahma tejo mayah Brahmashrimayah Trayeemayah/  Subrahmanyo Balidwamsi Vaamanah Aditi duhkhaha, Upendro Nripati Vishnuh Kashyapaanda mandanah/ Bali swaarajyadah Sarva Deva vipannadah Achytah, Urukramah Tirtha paadah Tripadastha Trivikramah/ Vyoma paadah swapaadambhah Pavitratajagatrayah, Brahmeshadyabhivandyaangrih Dyuta Dharmaa Ahidhaavanah/ Achityadbhuta vistaaro Vishva vriksho Mahabalah, Rahu murthaa paraanchita Bhrigu patni shiroharah/ Paapaastrastah Sadaa Punyah Daityashaanitya khandakah, Puritaakhila Devaashah Vishvarthaikaavataara krit/ Swamaaya nitya guptaatmaa Sadaa Bhakta chintaamanih, Varadah Kaartaveeryadi raja raajyapradah Anaghah/ Vishwashlyaaghyah Amitaachaarah Dattatreyah Muneeshwarah, Parashaktisadaa slishtah Yogaananda sadonmadah/ Samastendraari Teyjohat Paramaamrita Padmapah, Anasuya ratna garbham Bhoga moksha sukha pradah/ Jamadagni kulaatityah Renukaadbhuta shakti dhruk, Matru hathyadi nirlepah Skandajit vipra raajyadah/ Sarvakshatraantakrut Vira darpaha Kaarta viryajit, Saptadwipavati daata Shivaarchaka yashah pradah/ Bheemah Parashu Raamascha Shivaachaaryaika vishwabhuh, Shivaakhila Jnaana koshah Bhishmaachaaryah Agni Devaah/ Dronaachaarya Guruh Vishwa jaitra Dhanwa Kritaantajit, Adviteeya tapo murthih Brahmacharyaika dakshinah/ Manusreshthah Sataam Setuh Mahiyaan Vrishabhah Virat, Adi Rajah Kshiti Pitah Sarva Ratnaika doha krut/ Prithuh Janmaadyeka dakshah Geeh Shri Kartika swayamvritah, Jagadvrithipradah Chakravarti Sreshthah Advayastradhruk/ Sanakaadi muni praapya bhavatbhakti vardhanah, Varnaashramaadi Dharmaanaam Kartha Vakta Pravartakah/ Suryavamsha dwajah Ramah Raghavah Sadgunaarnavah, Kaakusthah Vira rajyaaryah Rajadharma dhurandharah/ Nityaswasthyaashrayah Sarvabhadra graahi Shubhaikadhrukh, Nara Ratnam Ratnagarbhah Dharmaadhyakshah Maha Nidhih/ Sarvashreshthaashrayah  Sarva Shastraaastragrama viryavan, Jagadishah Daasharathih Sarva ratnaashrayo Nripah/ Samasta Dharmasuh Sarvadharma drashta khilaartihaa, Ateendro Jnana Vijnaana paaradrashta Kshamaambudhih/ Sarva prakrushtah Shishteshtah Harshashokadyanakulah, Pitra ajnaatyakta saamraajyah sampannoda nirbhayah/ Guhaadeshaarpithaishwaryah Shivasparthaajataadharah, Chitrakutaapta ratnaadrih Jagadeesho Vaneycharah/ Yadheshtaamogha sarvaastrah Devendra tanayaakshiha, Brahmendraadinathaisheekah Maarichaghnah Viraadhaha/ Brahma shaapa hataasesha dankakaranya paavanah, Chaturdasha sahasrogara kshoghnaika sharaika dhruk/ Kharaarih Trishirohanta Dushanaghnah Janaardanah, Jataayushognigatidah Agastya sarvasya mantrarat/ Leeladhanushkotyapaasta Dundhubhyasthita Mahachalah, Saptataala vyadhaakrishta dhwasta paataala Danavah/ Sugriva raajyadah Aheenamanasaiva abhayapradah , Hanumadrudra mukhyeshah Samastakapi dehabhrit/ Sanaaga daitya baanaaika vyakulikrita Saagarah, Samlecchakoti baanaika sushka nirdagdha saagarah/ Samudraadbhuta purvaika bandha setuh yashonidhih, Asaadhya saadhakah Lankaasamulotsaada Dakshinah/ Varadrupta jagachhalya Poulatsya kula kruntanah, Ravanaghnah Prahatscchit Kumbhakarnabhit Ugraha/ Ravanaika shirascchetta Nisshankaindraika rajyadah, Swaraaswargatwa vicchedi Devendraanindrataaharah/ Rakshodevatvahrut Dharmaadharmavighnah Purushthutah, Natimaatra dashasyarih Dutta Rajya Vibhishanah/ Sudhavrishtimritaasesha swasainyojjivanaika krut, Deva Brahmana naamaika dhata Sarvaamararchitah/ Brahma Surya Rudraadi vrindaarpita Sati priyah, Ayodhyaakhila Rajaagraganya Sarvabhuta Manoharah/ Swamyatulya kripaadandah Heenotkrushtaika Satpriyah, Shvyapakshyaadi nyaaya darsha Heenaarthathika Sadhakah/ Vadhavyaajanuchita krittarakah Akhila tulya krit, Pavitrayaadhikya muktaatmaa Priyantakah Smaraarijit/ Saakshaat Kusha Lava chhandraavitah Aparajitah, Kossalendrah Veera baahuh Satyardhatyakta sodarah/ Sharasandhaana nirdhuat dharani mandalah Jayah, Brahmaadi kaamasaamnidhya sanaathi krita Daivatah/ Brahmalokaapta chaanadaaladya sesha praani saarthakah, Swarneeta gardhabhaswadi chirayodhyaavanaika krit/ Ramo Dwiteeya Soumitrah Lakshmanah Prahatendra jit, Vishnu Bhaktah Sa Raamaanghni paduka rajya nivirttih/ Bharatah Asankhya Gandharva kotighnah Lavanatmakah, Shatrugnah Vaidyarat Ayurvedagabhoushadhipatih/ Nityamritakarah Dhanvantari Yagno jagahharah, Suryarighnah Suraajeevah Dakshineshah Dwijapriyah/ Chhinna murthaapadesharkah Seshaanga sthaapitaamarah, Vishwarthaa Seshakrit Rahu shira chheetthaa Akshataakutih/ Vaajapeyaadinaamaagnih Veda dharma paraayanah, Sweta dwipa patih Sankhapraneta Sarva Siddhivirat/ Vishwa Prakaashita Jnaana Yoga moha tamisraha, Devahyutatmajah Sidhah Kapilah Kardama –atmajah/ Yogaswami Dhyana bhanga sagraatmaja bhasmakrit, Dharmah Vrishendrah Surabhipatih Shaddhaatma bhaavitah/ Shambhuh Tripuradaahaika sthairya Vishvaradhoduhah, Bhakta Shambhugitah Daityaamrita vaapeesamastapah / Maha Pralaya Vishvaika nilayah Akhila Naagarat, Sesha Devah Sahasraakshah Sahasraasya Shirobhujah/ Phanaamani kanikarayojitaachhaambuda Kshitih, Kaalaagn Rudra Janako Mushalastro Halaayudhah/ Neelaambaro Vaaruneeshah Manovaakkaaya doshah, Asantosha drishti maatrapaati thaika Dashaanah/ Bilasamyamanah Ghorah Rouhineyah Pralambaha, Mushtikaghnaha Dwividah Kalinikarshanah Balah/ Ravati Ramanah Purva Bhakti kheda achyuta agrajah, Devaki Vasudevahya Kashipaaditi nandanah/ Vaarshneyah Satvataam Shreshtha Shourih Yadukuleswarah Naraaktitih Param Brahma Savyasaachi Varapradah/ Brahmadikaamya laalitya Jagadaaschrya Shashavah, Putanathah Shakatabhit Yamalaarjuna bhanjakah/ Vaataasuraarih Keshagnah Dhenukaarih Gaveeswarah, Damodarah Gopadevah Yashodaananda dayakah/ Kaaleeya Mardanah Sarva Gopa Gopijanapriyah, Leelaagovardhana dharo Govindo Gokulotsavah/Arishtamathanah Kamonmattha Gopi Vimuktidah, Sadyah Kuvalayaapeeda ghaati Chanura mardanah/ Kamsaarih Ugrasenaadi rajya vyapaaristaamarah, Sudharnagkita Bhulokah Jaraasandha balaantakah/ Tyakta bhagna Jaraasandhah Bhimasena Yashah pradah, Samdipani mritaapadya data Kaalaantakaadijit/ Samasta naaraka traata Sarva Bhupati koti jitah, Rukminiramano Rukmishasano Narakaantakah/ Samasta Sundarikantho Muraari Garudhadhwajah, Eakaaki Jita Rudraarka Marudyakhileswarah/Devendra darpah Kalpa drumaanjali bhutalah, Banabahu sharsrachhit Nandyadi ganakotijit/ Leelajita Mahadevah Maha Devaika pujitah, Indraatharjuna Nirbhanga  jayadah Pandavaikadhruk/ Kashiraja shiracchhetta Rudrashaktaika mardanah, Visweshwara Pasaadaadhyah Kashirajasutardanah/ Shambhu pratignaa vidhvamsi Kashinirdardhanayakah, Kashisharana kotighnah Lokashikashaa dwijaarchakah/ Shiva teevra tapo vashyah Puraashiva Varapradah, Shankaraika pratishthaadhruk Swayam Shashanka pujakah/ Shivakanyavrata patih Krishna rupa Shivaariha, Mahalakshmi vapur Gauritraata Vaidala Vritraha/ Swadhaama Muchukundaika nishkaala Yavaneshta krit, Yamuna patih Aneetaparileena dwijaatmah/ Shri Daamarangka Bhaktaartha bhumya -neeteyendriya vaibhavah, Duvrutta Sishupaalaika Muktido Dwarakeshwarah/ Aachandaaladika praapya Dwarakaa nidhi kotikrit, Akrurodhbhava Mukhaika Bhaktah Swacchanda Muktidah/ Sabaala stree kreedaamrita vaapi kritaarnavah, Brahmaastra dagdha garbhasta Pareekshijjeevana krit/ Parileena dwiha sutaanetaa Arjuna mada –apahaha, Goodha mudra krita grasta Bhishmadyaakhila Kauravah/ Yadaartha khanditaa sesha Divyastra Partha moha hrit, Garbha shaapacchala dhwasta Yadavorvibhiraapah/ Jaraavyadhaari gatidah smrita maatraakhile -shtadah, Kaama devo Ratipatih Manmadhah Shambaraantakah/ Anangah Jita Gourishah Ratikantah Sadepsitah, Pushpeshuh Vishwa Vijayi Smarah Kameshvari Priyah/ Ushapatih Vishwaketuh Vishwatriptah Adhi Puurushah, Chaturatma Chaturvyuhah Chaturyuga vidhaayakah/  Chaturvedaika Vishwaatma Sarvotkrushtamsha kotisuuh,  Asshramaatma Puranarshih Vyasah Shaakhaa Sahasra krit/ Maha Bharaa Nirmata Kaveendro Baadarayanah, Krishna Dwaipayanah Sarva Purushartha bodhakah/  Vedantakartaa Brahmaikavyanjakah Puru Vamsha krit, Buddhah Jnaana jitaa sesha Deva Devi Jagatpriyah/ Niraayudhah  Jagajjaitrah Shri Dhanah Dushta mohanah, Daitya Veda Bahishkarta Vedaartha Shuti gopakah/ Shouddhhodanih Drushta Dishtah Sukahdah Sadasampattih, Yayaa yogyaakhila kripah
Sarva shunyokhileshtadah/ Chatuhkoti pruthak Tatwa Prgnaapaar amitheshwararh, Paakhanda vedamaargeshah Paakhanda shruti gopakah/ Kalki Vishnuh Yashah putrah Kalikaala vilopakah, Samasta mlecchha dushtaghnah Sarvashishtah Dwijaatikrit/
 Satya pravartakah Devadwija deergha Kshudhaapaha, Ashwavaaraadih Ekanta Prithvi durgati naashanah/ Sadyah Kshamaanta Lakshmi krita Nashtanih Sesha Dharmavit, Ananta Swarna Yaagaika hema purnaakhiladwijah/ Asaadhyaika jagatcchhastaa Vishva bandhah Jayadhwajah, Atmatatwaadhipah Kartu shreyshtho vidhirumaapatih/ Bhatru shreshthah Prajeshaagrayah Marichih Janakaagrani, Kashyapah Devaraat Indrah Prahlaadah Daityarat Shahi/ Nakshatreshah Ravistejah Shreshthah Shurah Kaviswarah,Maharshirat Bhiguh Vishnuh Adityeshah Baliswarat/ Vaayuh Vahnih Shuchishreshthah Shankaro Rudraraat Guruh, Vidwattamah Chitrarathah Gandharvaagrayah Aksharotthamah/ Varnaadih Agrayastree Gauri Shakatyagraya Shrih Naradah Devarshirat Pandavaagrayah Arjunah Vaadah Pravaadarat/ Pavanah Pavaneshaanah Varunah Yaadasaampatih Gangaa Tirthottamah Dyutam Chhalakaagrayam Varaushadham/ Annam Sudarshanah Astraagyam Praharanottamam, Ucchhaishravah Vaajiraajah Iravatah Ibeshwarah/ Arundhati Eka Patneeshah Ashwatthah Asesha Vriksharaat, Adhyatma Vidyaa Vidyaagrayah Pranavah  Cchhaandsaam varah/ Meruh Giripatih Maargah Maasaagrayah Kaal sattamah, Dinaadhyatmaa Purva siddhah Kapilah Saama Vedarat/ Taaksharyah Khagendrah Rutvagnayah Vasantah Kalpapaadapah, Daatru shresthah aamadhenuh Aartighnaagrayah Suhyuttamah/ Chintaamanih Gurushreshthah Maataa Hitamayah Pitah, Simhah Mrigendrah Naagendrah Vaasukih Nrivarah Nripah/ Varneshah  Braahmanah Chetah Karanaagraya Namo Namah, ItyetadVasudevasya Vishnornaama sahasrakam/ (Vishnu Sahasra naama Stotram is a sure means of ‘Paapa Vimochana’. It clears all difficulties; enhances quality of Life; keeps conscience clean; fulfills desires; keeps away poverty, diseases, and natural disasters; secures from thieves, snakes, cruel animals and evil spirits; brings in recognition and name; accords the Punya of Yagna, Tapa, Daana, Vrata and Tirtha Yatras; and finally acts as a unique ladder to Salvation) 
Naasti Vishnoh Paramdhama Naasti Vishnoh Param Tapah, Naasti Vishnoh Paro Dharma Naasti Mantro Hyavaishnavah/ Naasi Vishno Param Satyam Naasti Vishnoh Paro Japah, Naasti Vishnoh Param Dhyanam Naasti Vishnoh Param Gatih/ Kim tasya Bahurbhi Mantraih Shastraih kim Bahu vistaraih,Vajapeya Sahastrairva Bhakriryasya Jannardaney/
Sarva Tirthamayo Vishnuh Sarva Shastramayah Prabhuh, Sarva Kratumayo Vishnuh
Satyam Satyam vadaamyaham/

(There is no better ‘Parama Dhama’ than Vishnu, no better ‘Tapas’ than Vishnu, no better ‘Dharma’ than Vishnu, no better Mantra than Vishnu, no better Truth than Vishnu, no better ‘Japa’ than Vishnu, no better ‘Dhyana’ than Vishnu, no better ‘Gati’ or route than Vishnu! Are there many other Mantras, Shastras, Vajapeyas, Tirthas or Kratus? In the final analysis, it is all about Vishnu, Vishnu and Vishnu alone!) [Essence of Padma Purana]

 

Design


Stutis / Kavachas

 

Ganesha Kavacha
Shri Krishna Stuti
Brahmanda Nayaka Krishna Kavacha
Shiva Kavacha and Shiva Mantraraja
Saraswati’s Vishwa Vijaya Kavacha

Saraswati’s Stuti by Yagnyavalkya

Lakshmi Stuti by Indra

Durga Stuti and Kavacha

Maha Devi Stuti

Ambika Devi Stuti

Shri Durga Sapta Shloki

Surya Stutis by Devaas and Trimurthis

Shri Lakshmi Stotra

Vishnu Panjara Stotra

Marjana /Apamarjana Stotras for Raksha

Paapa Naashaka Stotra

Pundarikaaksha Gadaadhara Mantras

Durga Stuti

Maha Purusha Stuti by Rudra

Vaishnavi Stuti

Chamundi Stuti

Shiva Stuti
Kartikeya Stuti by Devas
Nrisimha Stuti by Aditi Devi

Vishnu Stutis by Brahma and Devi Aditi

Vamana Stutis by Brahma and Bhu Devi
Varaha Stuti

Stutis to Vishnu and Shiva at Amrita Manthana

Shiva Stuti and Shiva Kavacha
Vishnu Panjara Stotra
Vishnu Stutis by Kashyapa , Devi Aditi and Brahma
Brihad Vamana Swarupa Stuti
Sweta Madhava Stuti

Ashtottaras

 

  Surya Ashtottaram
  Kartikeya Ashtottaram
  Shata Rudreeyam
  Shri Rama Shata Naamaavali


Sahasra Naamaas

 

  Siva Sahasra Naamas
  Siva Sahasranama (Thousand Names of Siva)
  Yugala Sahasranama of Radha-Krishna
  Vishnu Sahasranama
  Shri Vishnu Sahasra Naama Stotra
  Gayathri Sahasranama

 

 


This series of Stutis /Kavachas, Ashtottaras and Sahasranamas from the series of Essence of Puranas have been Compiled and edited by Sri. V.D.N.Rao,devotee of Sri Kanchi Kamakoti Peetam and Retired Official of the Government of India. The author can be contacted at raovdn@gmail.com


Click here to read the Essence of various puranas