Shiva

 

Essence Of
Linga Purana

 

26    Varied Swarupas of Gayatri

The various Swarupas of Gayatri as created by Maha Deva and the related Mantras are::


Tatpurushaaya vidmahey Vaagshuddhaaya Dhimahi tannah Shivah Prachodayaat

Ganaambikaayai vidmahey Karma saadhyaih cha dhimahi, Tanno Gauri Prachodayaat/  

Tatpurushaaya vidmahey Maha Devaaya Dhimahi, Tanno Rudrah prachodayaat/

Tatpurushaaya vidmahey Vakratundaaya Dhimahi, Tanno Dantih prachodayaat/

Maha Senaaya vidmahey Vaagvishuddhaaya dhimahi,Tannah Skandah prachodayaat/

Tikshna shringaaya vidmahey Veda paadaaya dhimahi, Tanno Vrishah prachodayaat/

Harivaktraaya vidmahey Rudravaktraaya dhimahi, Tanno Nandee prachodayaat/

Naraayanaaya vidmahey Vaasudevaaya dhimahi,Tanno Vishnuh prachodayaat/

Mahaambikaayai vidmahey karma siddhaaih dhimahi, Tanno Lakshmi prachodayaat/

Samruddhaayai vidmahey Vishnunaikena dhimahi, Tanno Dharaa prachodayaay/

Vainateyaaya vidmahey Suvarna pakshaaya dhimahi, Tanno Garudah prachodayaat/

Padmodbhavaaya vidmahey Veda Vaktraaya dhimahi, Tannah Srashta prachodayaat/

Shivaasya jaayai vidmahey Deva rupaayai dhimahi, Tanno Vaachaa prachodayaat/

Devaraajaaya vidmahey vajrahastaaya dhimahi, Tannah Shakrahy prachodayaat/

Rudra netraaya vidmahey Shaktihastaaya dhimahi, Tanno Vahnih prachodayaat/

Vaivaswataaya vidmahey Dandahastaaya dhimahi, Tanno Yamah prachodayaat/

Nishaacharaaya vidmahey Khadga hastaaya dhimahi, Tanno Nirrutih prachodayaat/

Shuddhahastaaya vidmahey Paasha hastaaya dhimahi, Tanno Varunah prachodayaat/

Sarva Praanaaya vidmaheyYashti hastaaya dhimahi,Tanno Vaayuh prachodayaat/

Yaksheswaraaya vidmahey Gadaa hastaaya dhimahi, Tanno Yakshah prachodayaat/

Sarveshwaraaya vidmahey Shula hastaaya dhimahi,Tanno Rudrah prachodayaat/

Katyaayanaaya vidmahey Kanya kumaaryai dhimahi,Tanno Durgaa prachodayaat/

Yevam Prabhidya Gayatrim Tattaddevaanu rupatah, Pujayet staapayetteshaamaasana

pranavam smritam/ Athavaa Vishnumatulam suktena Purushena vaa, Vishnum chaiva Maha Vishnum sadaa Vishnumanukramaat sthaapayeyddeva Gayatraya parikalpya vidhaanatah/


( In case Vishnu or Vsihu’s Amsha Devas are to be installed then such idols be erected by reciting the Mantra viz. Om namo Naraayanaaya namah; or alternatively with the recitation of


Om Namo Vaasudavaaya namah Sankarshanaaya cha

Pradyumnaaya Pradhaanaaya Aniduddhaaya vai namah/ )



Prev:Shiva Linga Pratishta Vidhi and Mahatmya

Quick Jump: